Declension table of ?vṛṣitavat

Deva

NeuterSingularDualPlural
Nominativevṛṣitavat vṛṣitavantī vṛṣitavatī vṛṣitavanti
Vocativevṛṣitavat vṛṣitavantī vṛṣitavatī vṛṣitavanti
Accusativevṛṣitavat vṛṣitavantī vṛṣitavatī vṛṣitavanti
Instrumentalvṛṣitavatā vṛṣitavadbhyām vṛṣitavadbhiḥ
Dativevṛṣitavate vṛṣitavadbhyām vṛṣitavadbhyaḥ
Ablativevṛṣitavataḥ vṛṣitavadbhyām vṛṣitavadbhyaḥ
Genitivevṛṣitavataḥ vṛṣitavatoḥ vṛṣitavatām
Locativevṛṣitavati vṛṣitavatoḥ vṛṣitavatsu

Adverb -vṛṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria