Declension table of ?vṛṣasyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣasyiṣyamāṇaḥ vṛṣasyiṣyamāṇau vṛṣasyiṣyamāṇāḥ
Vocativevṛṣasyiṣyamāṇa vṛṣasyiṣyamāṇau vṛṣasyiṣyamāṇāḥ
Accusativevṛṣasyiṣyamāṇam vṛṣasyiṣyamāṇau vṛṣasyiṣyamāṇān
Instrumentalvṛṣasyiṣyamāṇena vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇaiḥ vṛṣasyiṣyamāṇebhiḥ
Dativevṛṣasyiṣyamāṇāya vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇebhyaḥ
Ablativevṛṣasyiṣyamāṇāt vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇebhyaḥ
Genitivevṛṣasyiṣyamāṇasya vṛṣasyiṣyamāṇayoḥ vṛṣasyiṣyamāṇānām
Locativevṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇayoḥ vṛṣasyiṣyamāṇeṣu

Compound vṛṣasyiṣyamāṇa -

Adverb -vṛṣasyiṣyamāṇam -vṛṣasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria