Declension table of ?vṛṣasyat

Deva

NeuterSingularDualPlural
Nominativevṛṣasyat vṛṣasyantī vṛṣasyatī vṛṣasyanti
Vocativevṛṣasyat vṛṣasyantī vṛṣasyatī vṛṣasyanti
Accusativevṛṣasyat vṛṣasyantī vṛṣasyatī vṛṣasyanti
Instrumentalvṛṣasyatā vṛṣasyadbhyām vṛṣasyadbhiḥ
Dativevṛṣasyate vṛṣasyadbhyām vṛṣasyadbhyaḥ
Ablativevṛṣasyataḥ vṛṣasyadbhyām vṛṣasyadbhyaḥ
Genitivevṛṣasyataḥ vṛṣasyatoḥ vṛṣasyatām
Locativevṛṣasyati vṛṣasyatoḥ vṛṣasyatsu

Adverb -vṛṣasyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria