Declension table of ?vṛṣitā

Deva

FeminineSingularDualPlural
Nominativevṛṣitā vṛṣite vṛṣitāḥ
Vocativevṛṣite vṛṣite vṛṣitāḥ
Accusativevṛṣitām vṛṣite vṛṣitāḥ
Instrumentalvṛṣitayā vṛṣitābhyām vṛṣitābhiḥ
Dativevṛṣitāyai vṛṣitābhyām vṛṣitābhyaḥ
Ablativevṛṣitāyāḥ vṛṣitābhyām vṛṣitābhyaḥ
Genitivevṛṣitāyāḥ vṛṣitayoḥ vṛṣitānām
Locativevṛṣitāyām vṛṣitayoḥ vṛṣitāsu

Adverb -vṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria