Declension table of ?vṛṣasyiṣyat

Deva

NeuterSingularDualPlural
Nominativevṛṣasyiṣyat vṛṣasyiṣyantī vṛṣasyiṣyatī vṛṣasyiṣyanti
Vocativevṛṣasyiṣyat vṛṣasyiṣyantī vṛṣasyiṣyatī vṛṣasyiṣyanti
Accusativevṛṣasyiṣyat vṛṣasyiṣyantī vṛṣasyiṣyatī vṛṣasyiṣyanti
Instrumentalvṛṣasyiṣyatā vṛṣasyiṣyadbhyām vṛṣasyiṣyadbhiḥ
Dativevṛṣasyiṣyate vṛṣasyiṣyadbhyām vṛṣasyiṣyadbhyaḥ
Ablativevṛṣasyiṣyataḥ vṛṣasyiṣyadbhyām vṛṣasyiṣyadbhyaḥ
Genitivevṛṣasyiṣyataḥ vṛṣasyiṣyatoḥ vṛṣasyiṣyatām
Locativevṛṣasyiṣyati vṛṣasyiṣyatoḥ vṛṣasyiṣyatsu

Adverb -vṛṣasyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria