Declension table of ?vṛṣasyiṣyantī

Deva

FeminineSingularDualPlural
Nominativevṛṣasyiṣyantī vṛṣasyiṣyantyau vṛṣasyiṣyantyaḥ
Vocativevṛṣasyiṣyanti vṛṣasyiṣyantyau vṛṣasyiṣyantyaḥ
Accusativevṛṣasyiṣyantīm vṛṣasyiṣyantyau vṛṣasyiṣyantīḥ
Instrumentalvṛṣasyiṣyantyā vṛṣasyiṣyantībhyām vṛṣasyiṣyantībhiḥ
Dativevṛṣasyiṣyantyai vṛṣasyiṣyantībhyām vṛṣasyiṣyantībhyaḥ
Ablativevṛṣasyiṣyantyāḥ vṛṣasyiṣyantībhyām vṛṣasyiṣyantībhyaḥ
Genitivevṛṣasyiṣyantyāḥ vṛṣasyiṣyantyoḥ vṛṣasyiṣyantīnām
Locativevṛṣasyiṣyantyām vṛṣasyiṣyantyoḥ vṛṣasyiṣyantīṣu

Compound vṛṣasyiṣyanti - vṛṣasyiṣyantī -

Adverb -vṛṣasyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria