तिङन्तावली वृष

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवृषस्यति वृषस्यतः वृषस्यन्ति
मध्यमवृषस्यसि वृषस्यथः वृषस्यथ
उत्तमवृषस्यामि वृषस्यावः वृषस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवृषस्यत् अवृषस्यताम् अवृषस्यन्
मध्यमअवृषस्यः अवृषस्यतम् अवृषस्यत
उत्तमअवृषस्यम् अवृषस्याव अवृषस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवृषस्येत् वृषस्येताम् वृषस्येयुः
मध्यमवृषस्येः वृषस्येतम् वृषस्येत
उत्तमवृषस्येयम् वृषस्येव वृषस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमवृषस्यतु वृषस्यताम् वृषस्यन्तु
मध्यमवृषस्य वृषस्यतम् वृषस्यत
उत्तमवृषस्यानि वृषस्याव वृषस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमवृषस्यिष्यति वृषस्यिष्यतः वृषस्यिष्यन्ति
मध्यमवृषस्यिष्यसि वृषस्यिष्यथः वृषस्यिष्यथ
उत्तमवृषस्यिष्यामि वृषस्यिष्यावः वृषस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवृषस्यिष्यते वृषस्यिष्येते वृषस्यिष्यन्ते
मध्यमवृषस्यिष्यसे वृषस्यिष्येथे वृषस्यिष्यध्वे
उत्तमवृषस्यिष्ये वृषस्यिष्यावहे वृषस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवृषस्यिता वृषस्यितारौ वृषस्यितारः
मध्यमवृषस्यितासि वृषस्यितास्थः वृषस्यितास्थ
उत्तमवृषस्यितास्मि वृषस्यितास्वः वृषस्यितास्मः

कृदन्त

क्त
वृषित m. n. वृषिता f.

क्तवतु
वृषितवत् m. n. वृषितवती f.

शतृ
वृषस्यत् m. n. वृषस्यन्ती f.

लुडादेश पर
वृषस्यिष्यत् m. n. वृषस्यिष्यन्ती f.

लुडादेश आत्म
वृषस्यिष्यमाण m. n. वृषस्यिष्यमाणा f.

तव्य
वृषस्यितव्य m. n. वृषस्यितव्या f.

अव्यय

तुमुन्
वृषस्यितुम्

क्त्वा
वृषस्यित्वा

लिट्
वृषस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria