Declension table of ?vṛṣasyiṣyat

Deva

MasculineSingularDualPlural
Nominativevṛṣasyiṣyan vṛṣasyiṣyantau vṛṣasyiṣyantaḥ
Vocativevṛṣasyiṣyan vṛṣasyiṣyantau vṛṣasyiṣyantaḥ
Accusativevṛṣasyiṣyantam vṛṣasyiṣyantau vṛṣasyiṣyataḥ
Instrumentalvṛṣasyiṣyatā vṛṣasyiṣyadbhyām vṛṣasyiṣyadbhiḥ
Dativevṛṣasyiṣyate vṛṣasyiṣyadbhyām vṛṣasyiṣyadbhyaḥ
Ablativevṛṣasyiṣyataḥ vṛṣasyiṣyadbhyām vṛṣasyiṣyadbhyaḥ
Genitivevṛṣasyiṣyataḥ vṛṣasyiṣyatoḥ vṛṣasyiṣyatām
Locativevṛṣasyiṣyati vṛṣasyiṣyatoḥ vṛṣasyiṣyatsu

Compound vṛṣasyiṣyat -

Adverb -vṛṣasyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria