Declension table of ?vṛṣasyantī

Deva

FeminineSingularDualPlural
Nominativevṛṣasyantī vṛṣasyantyau vṛṣasyantyaḥ
Vocativevṛṣasyanti vṛṣasyantyau vṛṣasyantyaḥ
Accusativevṛṣasyantīm vṛṣasyantyau vṛṣasyantīḥ
Instrumentalvṛṣasyantyā vṛṣasyantībhyām vṛṣasyantībhiḥ
Dativevṛṣasyantyai vṛṣasyantībhyām vṛṣasyantībhyaḥ
Ablativevṛṣasyantyāḥ vṛṣasyantībhyām vṛṣasyantībhyaḥ
Genitivevṛṣasyantyāḥ vṛṣasyantyoḥ vṛṣasyantīnām
Locativevṛṣasyantyām vṛṣasyantyoḥ vṛṣasyantīṣu

Compound vṛṣasyanti - vṛṣasyantī -

Adverb -vṛṣasyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria