Declension table of ?vṛṣita

Deva

NeuterSingularDualPlural
Nominativevṛṣitam vṛṣite vṛṣitāni
Vocativevṛṣita vṛṣite vṛṣitāni
Accusativevṛṣitam vṛṣite vṛṣitāni
Instrumentalvṛṣitena vṛṣitābhyām vṛṣitaiḥ
Dativevṛṣitāya vṛṣitābhyām vṛṣitebhyaḥ
Ablativevṛṣitāt vṛṣitābhyām vṛṣitebhyaḥ
Genitivevṛṣitasya vṛṣitayoḥ vṛṣitānām
Locativevṛṣite vṛṣitayoḥ vṛṣiteṣu

Compound vṛṣita -

Adverb -vṛṣitam -vṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria