Declension table of ?vṛṣitavat

Deva

MasculineSingularDualPlural
Nominativevṛṣitavān vṛṣitavantau vṛṣitavantaḥ
Vocativevṛṣitavan vṛṣitavantau vṛṣitavantaḥ
Accusativevṛṣitavantam vṛṣitavantau vṛṣitavataḥ
Instrumentalvṛṣitavatā vṛṣitavadbhyām vṛṣitavadbhiḥ
Dativevṛṣitavate vṛṣitavadbhyām vṛṣitavadbhyaḥ
Ablativevṛṣitavataḥ vṛṣitavadbhyām vṛṣitavadbhyaḥ
Genitivevṛṣitavataḥ vṛṣitavatoḥ vṛṣitavatām
Locativevṛṣitavati vṛṣitavatoḥ vṛṣitavatsu

Compound vṛṣitavat -

Adverb -vṛṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria