Declension table of ?vṛṣasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevṛṣasyiṣyamāṇā vṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇāḥ
Vocativevṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇāḥ
Accusativevṛṣasyiṣyamāṇām vṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇāḥ
Instrumentalvṛṣasyiṣyamāṇayā vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇābhiḥ
Dativevṛṣasyiṣyamāṇāyai vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇābhyaḥ
Ablativevṛṣasyiṣyamāṇāyāḥ vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇābhyaḥ
Genitivevṛṣasyiṣyamāṇāyāḥ vṛṣasyiṣyamāṇayoḥ vṛṣasyiṣyamāṇānām
Locativevṛṣasyiṣyamāṇāyām vṛṣasyiṣyamāṇayoḥ vṛṣasyiṣyamāṇāsu

Adverb -vṛṣasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria