Conjugation tables of taruṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaruṇayāmi taruṇayāvaḥ taruṇayāmaḥ
Secondtaruṇayasi taruṇayathaḥ taruṇayatha
Thirdtaruṇayati taruṇayataḥ taruṇayanti


MiddleSingularDualPlural
Firsttaruṇāye taruṇāyāvahe taruṇāyāmahe
Secondtaruṇāyase taruṇāyethe taruṇāyadhve
Thirdtaruṇāyate taruṇāyete taruṇāyante


PassiveSingularDualPlural
Firsttaruṇye taruṇyāvahe taruṇyāmahe
Secondtaruṇyase taruṇyethe taruṇyadhve
Thirdtaruṇyate taruṇyete taruṇyante


Imperfect

ActiveSingularDualPlural
Firstataruṇayam ataruṇayāva ataruṇayāma
Secondataruṇayaḥ ataruṇayatam ataruṇayata
Thirdataruṇayat ataruṇayatām ataruṇayan


MiddleSingularDualPlural
Firstataruṇāye ataruṇāyāvahi ataruṇāyāmahi
Secondataruṇāyathāḥ ataruṇāyethām ataruṇāyadhvam
Thirdataruṇāyata ataruṇāyetām ataruṇāyanta


PassiveSingularDualPlural
Firstataruṇye ataruṇyāvahi ataruṇyāmahi
Secondataruṇyathāḥ ataruṇyethām ataruṇyadhvam
Thirdataruṇyata ataruṇyetām ataruṇyanta


Optative

ActiveSingularDualPlural
Firsttaruṇayeyam taruṇayeva taruṇayema
Secondtaruṇayeḥ taruṇayetam taruṇayeta
Thirdtaruṇayet taruṇayetām taruṇayeyuḥ


MiddleSingularDualPlural
Firsttaruṇāyeya taruṇāyevahi taruṇāyemahi
Secondtaruṇāyethāḥ taruṇāyeyāthām taruṇāyedhvam
Thirdtaruṇāyeta taruṇāyeyātām taruṇāyeran


PassiveSingularDualPlural
Firsttaruṇyeya taruṇyevahi taruṇyemahi
Secondtaruṇyethāḥ taruṇyeyāthām taruṇyedhvam
Thirdtaruṇyeta taruṇyeyātām taruṇyeran


Imperative

ActiveSingularDualPlural
Firsttaruṇayāni taruṇayāva taruṇayāma
Secondtaruṇaya taruṇayatam taruṇayata
Thirdtaruṇayatu taruṇayatām taruṇayantu


MiddleSingularDualPlural
Firsttaruṇāyai taruṇāyāvahai taruṇāyāmahai
Secondtaruṇāyasva taruṇāyethām taruṇāyadhvam
Thirdtaruṇāyatām taruṇāyetām taruṇāyantām


PassiveSingularDualPlural
Firsttaruṇyai taruṇyāvahai taruṇyāmahai
Secondtaruṇyasva taruṇyethām taruṇyadhvam
Thirdtaruṇyatām taruṇyetām taruṇyantām


Future

ActiveSingularDualPlural
Firsttaruṇāyiṣyāmi taruṇayiṣyāmi taruṇāyiṣyāvaḥ taruṇayiṣyāvaḥ taruṇāyiṣyāmaḥ taruṇayiṣyāmaḥ
Secondtaruṇāyiṣyasi taruṇayiṣyasi taruṇāyiṣyathaḥ taruṇayiṣyathaḥ taruṇāyiṣyatha taruṇayiṣyatha
Thirdtaruṇāyiṣyati taruṇayiṣyati taruṇāyiṣyataḥ taruṇayiṣyataḥ taruṇāyiṣyanti taruṇayiṣyanti


MiddleSingularDualPlural
Firsttaruṇāyiṣye taruṇayiṣye taruṇāyiṣyāvahe taruṇayiṣyāvahe taruṇāyiṣyāmahe taruṇayiṣyāmahe
Secondtaruṇāyiṣyase taruṇayiṣyase taruṇāyiṣyethe taruṇayiṣyethe taruṇāyiṣyadhve taruṇayiṣyadhve
Thirdtaruṇāyiṣyate taruṇayiṣyate taruṇāyiṣyete taruṇayiṣyete taruṇāyiṣyante taruṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaruṇāyitāsmi taruṇayitāsmi taruṇāyitāsvaḥ taruṇayitāsvaḥ taruṇāyitāsmaḥ taruṇayitāsmaḥ
Secondtaruṇāyitāsi taruṇayitāsi taruṇāyitāsthaḥ taruṇayitāsthaḥ taruṇāyitāstha taruṇayitāstha
Thirdtaruṇāyitā taruṇayitā taruṇāyitārau taruṇayitārau taruṇāyitāraḥ taruṇayitāraḥ

Participles

Past Passive Participle
taruṇita m. n. taruṇitā f.

Past Active Participle
taruṇitavat m. n. taruṇitavatī f.

Present Active Participle
taruṇayat m. n. taruṇayantī f.

Present Middle Participle
taruṇāyamāna m. n. taruṇāyamānā f.

Present Passive Participle
taruṇyamāna m. n. taruṇyamānā f.

Future Active Participle
taruṇayiṣyat m. n. taruṇayiṣyantī f.

Future Active Participle
taruṇāyiṣyat m. n. taruṇāyiṣyantī f.

Future Middle Participle
taruṇāyiṣyamāṇa m. n. taruṇāyiṣyamāṇā f.

Future Middle Participle
taruṇayiṣyamāṇa m. n. taruṇayiṣyamāṇā f.

Future Passive Participle
taruṇayitavya m. n. taruṇayitavyā f.

Future Passive Participle
taruṇya m. n. taruṇyā f.

Future Passive Participle
taroṇanīya m. n. taroṇanīyā f.

Future Passive Participle
taruṇāyitavya m. n. taruṇāyitavyā f.

Indeclinable forms

Infinitive
taruṇāyitum

Infinitive
taruṇayitum

Absolutive
taruṇāyitvā

Absolutive
taruṇayitvā

Periphrastic Perfect
taruṇāyām

Periphrastic Perfect
taruṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria