Declension table of ?taruṇāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaruṇāyiṣyamāṇā taruṇāyiṣyamāṇe taruṇāyiṣyamāṇāḥ
Vocativetaruṇāyiṣyamāṇe taruṇāyiṣyamāṇe taruṇāyiṣyamāṇāḥ
Accusativetaruṇāyiṣyamāṇām taruṇāyiṣyamāṇe taruṇāyiṣyamāṇāḥ
Instrumentaltaruṇāyiṣyamāṇayā taruṇāyiṣyamāṇābhyām taruṇāyiṣyamāṇābhiḥ
Dativetaruṇāyiṣyamāṇāyai taruṇāyiṣyamāṇābhyām taruṇāyiṣyamāṇābhyaḥ
Ablativetaruṇāyiṣyamāṇāyāḥ taruṇāyiṣyamāṇābhyām taruṇāyiṣyamāṇābhyaḥ
Genitivetaruṇāyiṣyamāṇāyāḥ taruṇāyiṣyamāṇayoḥ taruṇāyiṣyamāṇānām
Locativetaruṇāyiṣyamāṇāyām taruṇāyiṣyamāṇayoḥ taruṇāyiṣyamāṇāsu

Adverb -taruṇāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria