Declension table of ?taruṇitavatī

Deva

FeminineSingularDualPlural
Nominativetaruṇitavatī taruṇitavatyau taruṇitavatyaḥ
Vocativetaruṇitavati taruṇitavatyau taruṇitavatyaḥ
Accusativetaruṇitavatīm taruṇitavatyau taruṇitavatīḥ
Instrumentaltaruṇitavatyā taruṇitavatībhyām taruṇitavatībhiḥ
Dativetaruṇitavatyai taruṇitavatībhyām taruṇitavatībhyaḥ
Ablativetaruṇitavatyāḥ taruṇitavatībhyām taruṇitavatībhyaḥ
Genitivetaruṇitavatyāḥ taruṇitavatyoḥ taruṇitavatīnām
Locativetaruṇitavatyām taruṇitavatyoḥ taruṇitavatīṣu

Compound taruṇitavati - taruṇitavatī -

Adverb -taruṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria