Declension table of ?taruṇāyitavya

Deva

MasculineSingularDualPlural
Nominativetaruṇāyitavyaḥ taruṇāyitavyau taruṇāyitavyāḥ
Vocativetaruṇāyitavya taruṇāyitavyau taruṇāyitavyāḥ
Accusativetaruṇāyitavyam taruṇāyitavyau taruṇāyitavyān
Instrumentaltaruṇāyitavyena taruṇāyitavyābhyām taruṇāyitavyaiḥ taruṇāyitavyebhiḥ
Dativetaruṇāyitavyāya taruṇāyitavyābhyām taruṇāyitavyebhyaḥ
Ablativetaruṇāyitavyāt taruṇāyitavyābhyām taruṇāyitavyebhyaḥ
Genitivetaruṇāyitavyasya taruṇāyitavyayoḥ taruṇāyitavyānām
Locativetaruṇāyitavye taruṇāyitavyayoḥ taruṇāyitavyeṣu

Compound taruṇāyitavya -

Adverb -taruṇāyitavyam -taruṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria