Declension table of ?taruṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaruṇayiṣyantī taruṇayiṣyantyau taruṇayiṣyantyaḥ
Vocativetaruṇayiṣyanti taruṇayiṣyantyau taruṇayiṣyantyaḥ
Accusativetaruṇayiṣyantīm taruṇayiṣyantyau taruṇayiṣyantīḥ
Instrumentaltaruṇayiṣyantyā taruṇayiṣyantībhyām taruṇayiṣyantībhiḥ
Dativetaruṇayiṣyantyai taruṇayiṣyantībhyām taruṇayiṣyantībhyaḥ
Ablativetaruṇayiṣyantyāḥ taruṇayiṣyantībhyām taruṇayiṣyantībhyaḥ
Genitivetaruṇayiṣyantyāḥ taruṇayiṣyantyoḥ taruṇayiṣyantīnām
Locativetaruṇayiṣyantyām taruṇayiṣyantyoḥ taruṇayiṣyantīṣu

Compound taruṇayiṣyanti - taruṇayiṣyantī -

Adverb -taruṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria