Declension table of ?taruṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetaruṇayiṣyamāṇaḥ taruṇayiṣyamāṇau taruṇayiṣyamāṇāḥ
Vocativetaruṇayiṣyamāṇa taruṇayiṣyamāṇau taruṇayiṣyamāṇāḥ
Accusativetaruṇayiṣyamāṇam taruṇayiṣyamāṇau taruṇayiṣyamāṇān
Instrumentaltaruṇayiṣyamāṇena taruṇayiṣyamāṇābhyām taruṇayiṣyamāṇaiḥ taruṇayiṣyamāṇebhiḥ
Dativetaruṇayiṣyamāṇāya taruṇayiṣyamāṇābhyām taruṇayiṣyamāṇebhyaḥ
Ablativetaruṇayiṣyamāṇāt taruṇayiṣyamāṇābhyām taruṇayiṣyamāṇebhyaḥ
Genitivetaruṇayiṣyamāṇasya taruṇayiṣyamāṇayoḥ taruṇayiṣyamāṇānām
Locativetaruṇayiṣyamāṇe taruṇayiṣyamāṇayoḥ taruṇayiṣyamāṇeṣu

Compound taruṇayiṣyamāṇa -

Adverb -taruṇayiṣyamāṇam -taruṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria