Declension table of ?taruṇitavat

Deva

MasculineSingularDualPlural
Nominativetaruṇitavān taruṇitavantau taruṇitavantaḥ
Vocativetaruṇitavan taruṇitavantau taruṇitavantaḥ
Accusativetaruṇitavantam taruṇitavantau taruṇitavataḥ
Instrumentaltaruṇitavatā taruṇitavadbhyām taruṇitavadbhiḥ
Dativetaruṇitavate taruṇitavadbhyām taruṇitavadbhyaḥ
Ablativetaruṇitavataḥ taruṇitavadbhyām taruṇitavadbhyaḥ
Genitivetaruṇitavataḥ taruṇitavatoḥ taruṇitavatām
Locativetaruṇitavati taruṇitavatoḥ taruṇitavatsu

Compound taruṇitavat -

Adverb -taruṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria