Declension table of ?taruṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativetaruṇayiṣyat taruṇayiṣyantī taruṇayiṣyatī taruṇayiṣyanti
Vocativetaruṇayiṣyat taruṇayiṣyantī taruṇayiṣyatī taruṇayiṣyanti
Accusativetaruṇayiṣyat taruṇayiṣyantī taruṇayiṣyatī taruṇayiṣyanti
Instrumentaltaruṇayiṣyatā taruṇayiṣyadbhyām taruṇayiṣyadbhiḥ
Dativetaruṇayiṣyate taruṇayiṣyadbhyām taruṇayiṣyadbhyaḥ
Ablativetaruṇayiṣyataḥ taruṇayiṣyadbhyām taruṇayiṣyadbhyaḥ
Genitivetaruṇayiṣyataḥ taruṇayiṣyatoḥ taruṇayiṣyatām
Locativetaruṇayiṣyati taruṇayiṣyatoḥ taruṇayiṣyatsu

Adverb -taruṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria