Declension table of ?taruṇita

Deva

NeuterSingularDualPlural
Nominativetaruṇitam taruṇite taruṇitāni
Vocativetaruṇita taruṇite taruṇitāni
Accusativetaruṇitam taruṇite taruṇitāni
Instrumentaltaruṇitena taruṇitābhyām taruṇitaiḥ
Dativetaruṇitāya taruṇitābhyām taruṇitebhyaḥ
Ablativetaruṇitāt taruṇitābhyām taruṇitebhyaḥ
Genitivetaruṇitasya taruṇitayoḥ taruṇitānām
Locativetaruṇite taruṇitayoḥ taruṇiteṣu

Compound taruṇita -

Adverb -taruṇitam -taruṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria