Declension table of ?taruṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaruṇayiṣyamāṇā taruṇayiṣyamāṇe taruṇayiṣyamāṇāḥ
Vocativetaruṇayiṣyamāṇe taruṇayiṣyamāṇe taruṇayiṣyamāṇāḥ
Accusativetaruṇayiṣyamāṇām taruṇayiṣyamāṇe taruṇayiṣyamāṇāḥ
Instrumentaltaruṇayiṣyamāṇayā taruṇayiṣyamāṇābhyām taruṇayiṣyamāṇābhiḥ
Dativetaruṇayiṣyamāṇāyai taruṇayiṣyamāṇābhyām taruṇayiṣyamāṇābhyaḥ
Ablativetaruṇayiṣyamāṇāyāḥ taruṇayiṣyamāṇābhyām taruṇayiṣyamāṇābhyaḥ
Genitivetaruṇayiṣyamāṇāyāḥ taruṇayiṣyamāṇayoḥ taruṇayiṣyamāṇānām
Locativetaruṇayiṣyamāṇāyām taruṇayiṣyamāṇayoḥ taruṇayiṣyamāṇāsu

Adverb -taruṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria