Declension table of ?taruṇāyiṣyat

Deva

NeuterSingularDualPlural
Nominativetaruṇāyiṣyat taruṇāyiṣyantī taruṇāyiṣyatī taruṇāyiṣyanti
Vocativetaruṇāyiṣyat taruṇāyiṣyantī taruṇāyiṣyatī taruṇāyiṣyanti
Accusativetaruṇāyiṣyat taruṇāyiṣyantī taruṇāyiṣyatī taruṇāyiṣyanti
Instrumentaltaruṇāyiṣyatā taruṇāyiṣyadbhyām taruṇāyiṣyadbhiḥ
Dativetaruṇāyiṣyate taruṇāyiṣyadbhyām taruṇāyiṣyadbhyaḥ
Ablativetaruṇāyiṣyataḥ taruṇāyiṣyadbhyām taruṇāyiṣyadbhyaḥ
Genitivetaruṇāyiṣyataḥ taruṇāyiṣyatoḥ taruṇāyiṣyatām
Locativetaruṇāyiṣyati taruṇāyiṣyatoḥ taruṇāyiṣyatsu

Adverb -taruṇāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria