Declension table of ?taruṇayitavya

Deva

NeuterSingularDualPlural
Nominativetaruṇayitavyam taruṇayitavye taruṇayitavyāni
Vocativetaruṇayitavya taruṇayitavye taruṇayitavyāni
Accusativetaruṇayitavyam taruṇayitavye taruṇayitavyāni
Instrumentaltaruṇayitavyena taruṇayitavyābhyām taruṇayitavyaiḥ
Dativetaruṇayitavyāya taruṇayitavyābhyām taruṇayitavyebhyaḥ
Ablativetaruṇayitavyāt taruṇayitavyābhyām taruṇayitavyebhyaḥ
Genitivetaruṇayitavyasya taruṇayitavyayoḥ taruṇayitavyānām
Locativetaruṇayitavye taruṇayitavyayoḥ taruṇayitavyeṣu

Compound taruṇayitavya -

Adverb -taruṇayitavyam -taruṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria