Declension table of ?taruṇāyiṣyat

Deva

MasculineSingularDualPlural
Nominativetaruṇāyiṣyan taruṇāyiṣyantau taruṇāyiṣyantaḥ
Vocativetaruṇāyiṣyan taruṇāyiṣyantau taruṇāyiṣyantaḥ
Accusativetaruṇāyiṣyantam taruṇāyiṣyantau taruṇāyiṣyataḥ
Instrumentaltaruṇāyiṣyatā taruṇāyiṣyadbhyām taruṇāyiṣyadbhiḥ
Dativetaruṇāyiṣyate taruṇāyiṣyadbhyām taruṇāyiṣyadbhyaḥ
Ablativetaruṇāyiṣyataḥ taruṇāyiṣyadbhyām taruṇāyiṣyadbhyaḥ
Genitivetaruṇāyiṣyataḥ taruṇāyiṣyatoḥ taruṇāyiṣyatām
Locativetaruṇāyiṣyati taruṇāyiṣyatoḥ taruṇāyiṣyatsu

Compound taruṇāyiṣyat -

Adverb -taruṇāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria