Declension table of ?taruṇyamāna

Deva

NeuterSingularDualPlural
Nominativetaruṇyamānam taruṇyamāne taruṇyamānāni
Vocativetaruṇyamāna taruṇyamāne taruṇyamānāni
Accusativetaruṇyamānam taruṇyamāne taruṇyamānāni
Instrumentaltaruṇyamānena taruṇyamānābhyām taruṇyamānaiḥ
Dativetaruṇyamānāya taruṇyamānābhyām taruṇyamānebhyaḥ
Ablativetaruṇyamānāt taruṇyamānābhyām taruṇyamānebhyaḥ
Genitivetaruṇyamānasya taruṇyamānayoḥ taruṇyamānānām
Locativetaruṇyamāne taruṇyamānayoḥ taruṇyamāneṣu

Compound taruṇyamāna -

Adverb -taruṇyamānam -taruṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria