तिङन्तावली तरुण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतरुणयति तरुणयतः तरुणयन्ति
मध्यमतरुणयसि तरुणयथः तरुणयथ
उत्तमतरुणयामि तरुणयावः तरुणयामः


आत्मनेपदेएकद्विबहु
प्रथमतरुणायते तरुणायेते तरुणायन्ते
मध्यमतरुणायसे तरुणायेथे तरुणायध्वे
उत्तमतरुणाये तरुणायावहे तरुणायामहे


कर्मणिएकद्विबहु
प्रथमतरुण्यते तरुण्येते तरुण्यन्ते
मध्यमतरुण्यसे तरुण्येथे तरुण्यध्वे
उत्तमतरुण्ये तरुण्यावहे तरुण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतरुणयत् अतरुणयताम् अतरुणयन्
मध्यमअतरुणयः अतरुणयतम् अतरुणयत
उत्तमअतरुणयम् अतरुणयाव अतरुणयाम


आत्मनेपदेएकद्विबहु
प्रथमअतरुणायत अतरुणायेताम् अतरुणायन्त
मध्यमअतरुणायथाः अतरुणायेथाम् अतरुणायध्वम्
उत्तमअतरुणाये अतरुणायावहि अतरुणायामहि


कर्मणिएकद्विबहु
प्रथमअतरुण्यत अतरुण्येताम् अतरुण्यन्त
मध्यमअतरुण्यथाः अतरुण्येथाम् अतरुण्यध्वम्
उत्तमअतरुण्ये अतरुण्यावहि अतरुण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतरुणयेत् तरुणयेताम् तरुणयेयुः
मध्यमतरुणयेः तरुणयेतम् तरुणयेत
उत्तमतरुणयेयम् तरुणयेव तरुणयेम


आत्मनेपदेएकद्विबहु
प्रथमतरुणायेत तरुणायेयाताम् तरुणायेरन्
मध्यमतरुणायेथाः तरुणायेयाथाम् तरुणायेध्वम्
उत्तमतरुणायेय तरुणायेवहि तरुणायेमहि


कर्मणिएकद्विबहु
प्रथमतरुण्येत तरुण्येयाताम् तरुण्येरन्
मध्यमतरुण्येथाः तरुण्येयाथाम् तरुण्येध्वम्
उत्तमतरुण्येय तरुण्येवहि तरुण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतरुणयतु तरुणयताम् तरुणयन्तु
मध्यमतरुणय तरुणयतम् तरुणयत
उत्तमतरुणयानि तरुणयाव तरुणयाम


आत्मनेपदेएकद्विबहु
प्रथमतरुणायताम् तरुणायेताम् तरुणायन्ताम्
मध्यमतरुणायस्व तरुणायेथाम् तरुणायध्वम्
उत्तमतरुणायै तरुणायावहै तरुणायामहै


कर्मणिएकद्विबहु
प्रथमतरुण्यताम् तरुण्येताम् तरुण्यन्ताम्
मध्यमतरुण्यस्व तरुण्येथाम् तरुण्यध्वम्
उत्तमतरुण्यै तरुण्यावहै तरुण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतरुणायिष्यति तरुणयिष्यति तरुणायिष्यतः तरुणयिष्यतः तरुणायिष्यन्ति तरुणयिष्यन्ति
मध्यमतरुणायिष्यसि तरुणयिष्यसि तरुणायिष्यथः तरुणयिष्यथः तरुणायिष्यथ तरुणयिष्यथ
उत्तमतरुणायिष्यामि तरुणयिष्यामि तरुणायिष्यावः तरुणयिष्यावः तरुणायिष्यामः तरुणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतरुणायिष्यते तरुणयिष्यते तरुणायिष्येते तरुणयिष्येते तरुणायिष्यन्ते तरुणयिष्यन्ते
मध्यमतरुणायिष्यसे तरुणयिष्यसे तरुणायिष्येथे तरुणयिष्येथे तरुणायिष्यध्वे तरुणयिष्यध्वे
उत्तमतरुणायिष्ये तरुणयिष्ये तरुणायिष्यावहे तरुणयिष्यावहे तरुणायिष्यामहे तरुणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतरुणायिता तरुणयिता तरुणायितारौ तरुणयितारौ तरुणायितारः तरुणयितारः
मध्यमतरुणायितासि तरुणयितासि तरुणायितास्थः तरुणयितास्थः तरुणायितास्थ तरुणयितास्थ
उत्तमतरुणायितास्मि तरुणयितास्मि तरुणायितास्वः तरुणयितास्वः तरुणायितास्मः तरुणयितास्मः

कृदन्त

क्त
तरुणित m. n. तरुणिता f.

क्तवतु
तरुणितवत् m. n. तरुणितवती f.

शतृ
तरुणयत् m. n. तरुणयन्ती f.

शानच्
तरुणायमान m. n. तरुणायमाना f.

शानच् कर्मणि
तरुण्यमान m. n. तरुण्यमाना f.

लुडादेश पर
तरुणयिष्यत् m. n. तरुणयिष्यन्ती f.

लुडादेश पर
तरुणायिष्यत् m. n. तरुणायिष्यन्ती f.

लुडादेश आत्म
तरुणायिष्यमाण m. n. तरुणायिष्यमाणा f.

लुडादेश आत्म
तरुणयिष्यमाण m. n. तरुणयिष्यमाणा f.

तव्य
तरुणयितव्य m. n. तरुणयितव्या f.

यत्
तरुण्य m. n. तरुण्या f.

अनीयर्
तरोणनीय m. n. तरोणनीया f.

तव्य
तरुणायितव्य m. n. तरुणायितव्या f.

अव्यय

तुमुन्
तरुणायितुम्

तुमुन्
तरुणयितुम्

क्त्वा
तरुणायित्वा

क्त्वा
तरुणयित्वा

लिट्
तरुणायाम्

लिट्
तरुणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria