Declension table of ?taruṇāyitavyā

Deva

FeminineSingularDualPlural
Nominativetaruṇāyitavyā taruṇāyitavye taruṇāyitavyāḥ
Vocativetaruṇāyitavye taruṇāyitavye taruṇāyitavyāḥ
Accusativetaruṇāyitavyām taruṇāyitavye taruṇāyitavyāḥ
Instrumentaltaruṇāyitavyayā taruṇāyitavyābhyām taruṇāyitavyābhiḥ
Dativetaruṇāyitavyāyai taruṇāyitavyābhyām taruṇāyitavyābhyaḥ
Ablativetaruṇāyitavyāyāḥ taruṇāyitavyābhyām taruṇāyitavyābhyaḥ
Genitivetaruṇāyitavyāyāḥ taruṇāyitavyayoḥ taruṇāyitavyānām
Locativetaruṇāyitavyāyām taruṇāyitavyayoḥ taruṇāyitavyāsu

Adverb -taruṇāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria