Conjugation tables of taraṅga

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaraṅgayāmi taraṅgayāvaḥ taraṅgayāmaḥ
Secondtaraṅgayasi taraṅgayathaḥ taraṅgayatha
Thirdtaraṅgayati taraṅgayataḥ taraṅgayanti


PassiveSingularDualPlural
Firsttaraṅgye taraṅgyāvahe taraṅgyāmahe
Secondtaraṅgyase taraṅgyethe taraṅgyadhve
Thirdtaraṅgyate taraṅgyete taraṅgyante


Imperfect

ActiveSingularDualPlural
Firstataraṅgayam ataraṅgayāva ataraṅgayāma
Secondataraṅgayaḥ ataraṅgayatam ataraṅgayata
Thirdataraṅgayat ataraṅgayatām ataraṅgayan


PassiveSingularDualPlural
Firstataraṅgye ataraṅgyāvahi ataraṅgyāmahi
Secondataraṅgyathāḥ ataraṅgyethām ataraṅgyadhvam
Thirdataraṅgyata ataraṅgyetām ataraṅgyanta


Optative

ActiveSingularDualPlural
Firsttaraṅgayeyam taraṅgayeva taraṅgayema
Secondtaraṅgayeḥ taraṅgayetam taraṅgayeta
Thirdtaraṅgayet taraṅgayetām taraṅgayeyuḥ


PassiveSingularDualPlural
Firsttaraṅgyeya taraṅgyevahi taraṅgyemahi
Secondtaraṅgyethāḥ taraṅgyeyāthām taraṅgyedhvam
Thirdtaraṅgyeta taraṅgyeyātām taraṅgyeran


Imperative

ActiveSingularDualPlural
Firsttaraṅgayāṇi taraṅgayāva taraṅgayāma
Secondtaraṅgaya taraṅgayatam taraṅgayata
Thirdtaraṅgayatu taraṅgayatām taraṅgayantu


PassiveSingularDualPlural
Firsttaraṅgyai taraṅgyāvahai taraṅgyāmahai
Secondtaraṅgyasva taraṅgyethām taraṅgyadhvam
Thirdtaraṅgyatām taraṅgyetām taraṅgyantām


Future

ActiveSingularDualPlural
Firsttaraṅgayiṣyāmi taraṅgayiṣyāvaḥ taraṅgayiṣyāmaḥ
Secondtaraṅgayiṣyasi taraṅgayiṣyathaḥ taraṅgayiṣyatha
Thirdtaraṅgayiṣyati taraṅgayiṣyataḥ taraṅgayiṣyanti


MiddleSingularDualPlural
Firsttaraṅgayiṣye taraṅgayiṣyāvahe taraṅgayiṣyāmahe
Secondtaraṅgayiṣyase taraṅgayiṣyethe taraṅgayiṣyadhve
Thirdtaraṅgayiṣyate taraṅgayiṣyete taraṅgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaraṅgayitāsmi taraṅgayitāsvaḥ taraṅgayitāsmaḥ
Secondtaraṅgayitāsi taraṅgayitāsthaḥ taraṅgayitāstha
Thirdtaraṅgayitā taraṅgayitārau taraṅgayitāraḥ

Participles

Past Passive Participle
taraṅgita m. n. taraṅgitā f.

Past Active Participle
taraṅgitavat m. n. taraṅgitavatī f.

Present Active Participle
taraṅgayat m. n. taraṅgayantī f.

Present Passive Participle
taraṅgyamāṇa m. n. taraṅgyamāṇā f.

Future Active Participle
taraṅgayiṣyat m. n. taraṅgayiṣyantī f.

Future Middle Participle
taraṅgayiṣyamāṇa m. n. taraṅgayiṣyamāṇā f.

Future Passive Participle
taraṅgayitavya m. n. taraṅgayitavyā f.

Future Passive Participle
taraṅgya m. n. taraṅgyā f.

Future Passive Participle
taraṅgaṇīya m. n. taraṅgaṇīyā f.

Indeclinable forms

Infinitive
taraṅgayitum

Absolutive
taraṅgayitvā

Periphrastic Perfect
taraṅgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria