Declension table of ?taraṅgitavatī

Deva

FeminineSingularDualPlural
Nominativetaraṅgitavatī taraṅgitavatyau taraṅgitavatyaḥ
Vocativetaraṅgitavati taraṅgitavatyau taraṅgitavatyaḥ
Accusativetaraṅgitavatīm taraṅgitavatyau taraṅgitavatīḥ
Instrumentaltaraṅgitavatyā taraṅgitavatībhyām taraṅgitavatībhiḥ
Dativetaraṅgitavatyai taraṅgitavatībhyām taraṅgitavatībhyaḥ
Ablativetaraṅgitavatyāḥ taraṅgitavatībhyām taraṅgitavatībhyaḥ
Genitivetaraṅgitavatyāḥ taraṅgitavatyoḥ taraṅgitavatīnām
Locativetaraṅgitavatyām taraṅgitavatyoḥ taraṅgitavatīṣu

Compound taraṅgitavati - taraṅgitavatī -

Adverb -taraṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria