Declension table of taraṅgita

Deva

MasculineSingularDualPlural
Nominativetaraṅgitaḥ taraṅgitau taraṅgitāḥ
Vocativetaraṅgita taraṅgitau taraṅgitāḥ
Accusativetaraṅgitam taraṅgitau taraṅgitān
Instrumentaltaraṅgitena taraṅgitābhyām taraṅgitaiḥ taraṅgitebhiḥ
Dativetaraṅgitāya taraṅgitābhyām taraṅgitebhyaḥ
Ablativetaraṅgitāt taraṅgitābhyām taraṅgitebhyaḥ
Genitivetaraṅgitasya taraṅgitayoḥ taraṅgitānām
Locativetaraṅgite taraṅgitayoḥ taraṅgiteṣu

Compound taraṅgita -

Adverb -taraṅgitam -taraṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria