Declension table of ?taraṅgya

Deva

MasculineSingularDualPlural
Nominativetaraṅgyaḥ taraṅgyau taraṅgyāḥ
Vocativetaraṅgya taraṅgyau taraṅgyāḥ
Accusativetaraṅgyam taraṅgyau taraṅgyān
Instrumentaltaraṅgyeṇa taraṅgyābhyām taraṅgyaiḥ taraṅgyebhiḥ
Dativetaraṅgyāya taraṅgyābhyām taraṅgyebhyaḥ
Ablativetaraṅgyāt taraṅgyābhyām taraṅgyebhyaḥ
Genitivetaraṅgyasya taraṅgyayoḥ taraṅgyāṇām
Locativetaraṅgye taraṅgyayoḥ taraṅgyeṣu

Compound taraṅgya -

Adverb -taraṅgyam -taraṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria