Declension table of ?taraṅgayitavya

Deva

NeuterSingularDualPlural
Nominativetaraṅgayitavyam taraṅgayitavye taraṅgayitavyāni
Vocativetaraṅgayitavya taraṅgayitavye taraṅgayitavyāni
Accusativetaraṅgayitavyam taraṅgayitavye taraṅgayitavyāni
Instrumentaltaraṅgayitavyena taraṅgayitavyābhyām taraṅgayitavyaiḥ
Dativetaraṅgayitavyāya taraṅgayitavyābhyām taraṅgayitavyebhyaḥ
Ablativetaraṅgayitavyāt taraṅgayitavyābhyām taraṅgayitavyebhyaḥ
Genitivetaraṅgayitavyasya taraṅgayitavyayoḥ taraṅgayitavyānām
Locativetaraṅgayitavye taraṅgayitavyayoḥ taraṅgayitavyeṣu

Compound taraṅgayitavya -

Adverb -taraṅgayitavyam -taraṅgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria