Declension table of ?taraṅgya

Deva

NeuterSingularDualPlural
Nominativetaraṅgyam taraṅgye taraṅgyāṇi
Vocativetaraṅgya taraṅgye taraṅgyāṇi
Accusativetaraṅgyam taraṅgye taraṅgyāṇi
Instrumentaltaraṅgyeṇa taraṅgyābhyām taraṅgyaiḥ
Dativetaraṅgyāya taraṅgyābhyām taraṅgyebhyaḥ
Ablativetaraṅgyāt taraṅgyābhyām taraṅgyebhyaḥ
Genitivetaraṅgyasya taraṅgyayoḥ taraṅgyāṇām
Locativetaraṅgye taraṅgyayoḥ taraṅgyeṣu

Compound taraṅgya -

Adverb -taraṅgyam -taraṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria