तिङन्तावली तरङ्ग

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतरङ्गयति तरङ्गयतः तरङ्गयन्ति
मध्यमतरङ्गयसि तरङ्गयथः तरङ्गयथ
उत्तमतरङ्गयामि तरङ्गयावः तरङ्गयामः


कर्मणिएकद्विबहु
प्रथमतरङ्ग्यते तरङ्ग्येते तरङ्ग्यन्ते
मध्यमतरङ्ग्यसे तरङ्ग्येथे तरङ्ग्यध्वे
उत्तमतरङ्ग्ये तरङ्ग्यावहे तरङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतरङ्गयत् अतरङ्गयताम् अतरङ्गयन्
मध्यमअतरङ्गयः अतरङ्गयतम् अतरङ्गयत
उत्तमअतरङ्गयम् अतरङ्गयाव अतरङ्गयाम


कर्मणिएकद्विबहु
प्रथमअतरङ्ग्यत अतरङ्ग्येताम् अतरङ्ग्यन्त
मध्यमअतरङ्ग्यथाः अतरङ्ग्येथाम् अतरङ्ग्यध्वम्
उत्तमअतरङ्ग्ये अतरङ्ग्यावहि अतरङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतरङ्गयेत् तरङ्गयेताम् तरङ्गयेयुः
मध्यमतरङ्गयेः तरङ्गयेतम् तरङ्गयेत
उत्तमतरङ्गयेयम् तरङ्गयेव तरङ्गयेम


कर्मणिएकद्विबहु
प्रथमतरङ्ग्येत तरङ्ग्येयाताम् तरङ्ग्येरन्
मध्यमतरङ्ग्येथाः तरङ्ग्येयाथाम् तरङ्ग्येध्वम्
उत्तमतरङ्ग्येय तरङ्ग्येवहि तरङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतरङ्गयतु तरङ्गयताम् तरङ्गयन्तु
मध्यमतरङ्गय तरङ्गयतम् तरङ्गयत
उत्तमतरङ्गयाणि तरङ्गयाव तरङ्गयाम


कर्मणिएकद्विबहु
प्रथमतरङ्ग्यताम् तरङ्ग्येताम् तरङ्ग्यन्ताम्
मध्यमतरङ्ग्यस्व तरङ्ग्येथाम् तरङ्ग्यध्वम्
उत्तमतरङ्ग्यै तरङ्ग्यावहै तरङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतरङ्गयिष्यति तरङ्गयिष्यतः तरङ्गयिष्यन्ति
मध्यमतरङ्गयिष्यसि तरङ्गयिष्यथः तरङ्गयिष्यथ
उत्तमतरङ्गयिष्यामि तरङ्गयिष्यावः तरङ्गयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतरङ्गयिष्यते तरङ्गयिष्येते तरङ्गयिष्यन्ते
मध्यमतरङ्गयिष्यसे तरङ्गयिष्येथे तरङ्गयिष्यध्वे
उत्तमतरङ्गयिष्ये तरङ्गयिष्यावहे तरङ्गयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतरङ्गयिता तरङ्गयितारौ तरङ्गयितारः
मध्यमतरङ्गयितासि तरङ्गयितास्थः तरङ्गयितास्थ
उत्तमतरङ्गयितास्मि तरङ्गयितास्वः तरङ्गयितास्मः

कृदन्त

क्त
तरङ्गित m. n. तरङ्गिता f.

क्तवतु
तरङ्गितवत् m. n. तरङ्गितवती f.

शतृ
तरङ्गयत् m. n. तरङ्गयन्ती f.

शानच् कर्मणि
तरङ्ग्यमाण m. n. तरङ्ग्यमाणा f.

लुडादेश पर
तरङ्गयिष्यत् m. n. तरङ्गयिष्यन्ती f.

लुडादेश आत्म
तरङ्गयिष्यमाण m. n. तरङ्गयिष्यमाणा f.

तव्य
तरङ्गयितव्य m. n. तरङ्गयितव्या f.

यत्
तरङ्ग्य m. n. तरङ्ग्या f.

अनीयर्
तरङ्गणीय m. n. तरङ्गणीया f.

अव्यय

तुमुन्
तरङ्गयितुम्

क्त्वा
तरङ्गयित्वा

लिट्
तरङ्गयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria