Declension table of ?taraṅgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaraṅgayiṣyamāṇā taraṅgayiṣyamāṇe taraṅgayiṣyamāṇāḥ
Vocativetaraṅgayiṣyamāṇe taraṅgayiṣyamāṇe taraṅgayiṣyamāṇāḥ
Accusativetaraṅgayiṣyamāṇām taraṅgayiṣyamāṇe taraṅgayiṣyamāṇāḥ
Instrumentaltaraṅgayiṣyamāṇayā taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇābhiḥ
Dativetaraṅgayiṣyamāṇāyai taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇābhyaḥ
Ablativetaraṅgayiṣyamāṇāyāḥ taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇābhyaḥ
Genitivetaraṅgayiṣyamāṇāyāḥ taraṅgayiṣyamāṇayoḥ taraṅgayiṣyamāṇānām
Locativetaraṅgayiṣyamāṇāyām taraṅgayiṣyamāṇayoḥ taraṅgayiṣyamāṇāsu

Adverb -taraṅgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria