Declension table of ?taraṅgitavat

Deva

MasculineSingularDualPlural
Nominativetaraṅgitavān taraṅgitavantau taraṅgitavantaḥ
Vocativetaraṅgitavan taraṅgitavantau taraṅgitavantaḥ
Accusativetaraṅgitavantam taraṅgitavantau taraṅgitavataḥ
Instrumentaltaraṅgitavatā taraṅgitavadbhyām taraṅgitavadbhiḥ
Dativetaraṅgitavate taraṅgitavadbhyām taraṅgitavadbhyaḥ
Ablativetaraṅgitavataḥ taraṅgitavadbhyām taraṅgitavadbhyaḥ
Genitivetaraṅgitavataḥ taraṅgitavatoḥ taraṅgitavatām
Locativetaraṅgitavati taraṅgitavatoḥ taraṅgitavatsu

Compound taraṅgitavat -

Adverb -taraṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria