Declension table of ?taraṅgayiṣyat

Deva

MasculineSingularDualPlural
Nominativetaraṅgayiṣyan taraṅgayiṣyantau taraṅgayiṣyantaḥ
Vocativetaraṅgayiṣyan taraṅgayiṣyantau taraṅgayiṣyantaḥ
Accusativetaraṅgayiṣyantam taraṅgayiṣyantau taraṅgayiṣyataḥ
Instrumentaltaraṅgayiṣyatā taraṅgayiṣyadbhyām taraṅgayiṣyadbhiḥ
Dativetaraṅgayiṣyate taraṅgayiṣyadbhyām taraṅgayiṣyadbhyaḥ
Ablativetaraṅgayiṣyataḥ taraṅgayiṣyadbhyām taraṅgayiṣyadbhyaḥ
Genitivetaraṅgayiṣyataḥ taraṅgayiṣyatoḥ taraṅgayiṣyatām
Locativetaraṅgayiṣyati taraṅgayiṣyatoḥ taraṅgayiṣyatsu

Compound taraṅgayiṣyat -

Adverb -taraṅgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria