Declension table of ?taraṅgyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaraṅgyamāṇā taraṅgyamāṇe taraṅgyamāṇāḥ
Vocativetaraṅgyamāṇe taraṅgyamāṇe taraṅgyamāṇāḥ
Accusativetaraṅgyamāṇām taraṅgyamāṇe taraṅgyamāṇāḥ
Instrumentaltaraṅgyamāṇayā taraṅgyamāṇābhyām taraṅgyamāṇābhiḥ
Dativetaraṅgyamāṇāyai taraṅgyamāṇābhyām taraṅgyamāṇābhyaḥ
Ablativetaraṅgyamāṇāyāḥ taraṅgyamāṇābhyām taraṅgyamāṇābhyaḥ
Genitivetaraṅgyamāṇāyāḥ taraṅgyamāṇayoḥ taraṅgyamāṇānām
Locativetaraṅgyamāṇāyām taraṅgyamāṇayoḥ taraṅgyamāṇāsu

Adverb -taraṅgyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria