Declension table of ?taraṅgyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaraṅgyamāṇam taraṅgyamāṇe taraṅgyamāṇāni
Vocativetaraṅgyamāṇa taraṅgyamāṇe taraṅgyamāṇāni
Accusativetaraṅgyamāṇam taraṅgyamāṇe taraṅgyamāṇāni
Instrumentaltaraṅgyamāṇena taraṅgyamāṇābhyām taraṅgyamāṇaiḥ
Dativetaraṅgyamāṇāya taraṅgyamāṇābhyām taraṅgyamāṇebhyaḥ
Ablativetaraṅgyamāṇāt taraṅgyamāṇābhyām taraṅgyamāṇebhyaḥ
Genitivetaraṅgyamāṇasya taraṅgyamāṇayoḥ taraṅgyamāṇānām
Locativetaraṅgyamāṇe taraṅgyamāṇayoḥ taraṅgyamāṇeṣu

Compound taraṅgyamāṇa -

Adverb -taraṅgyamāṇam -taraṅgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria