Declension table of ?taraṅgayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaraṅgayiṣyantī taraṅgayiṣyantyau taraṅgayiṣyantyaḥ
Vocativetaraṅgayiṣyanti taraṅgayiṣyantyau taraṅgayiṣyantyaḥ
Accusativetaraṅgayiṣyantīm taraṅgayiṣyantyau taraṅgayiṣyantīḥ
Instrumentaltaraṅgayiṣyantyā taraṅgayiṣyantībhyām taraṅgayiṣyantībhiḥ
Dativetaraṅgayiṣyantyai taraṅgayiṣyantībhyām taraṅgayiṣyantībhyaḥ
Ablativetaraṅgayiṣyantyāḥ taraṅgayiṣyantībhyām taraṅgayiṣyantībhyaḥ
Genitivetaraṅgayiṣyantyāḥ taraṅgayiṣyantyoḥ taraṅgayiṣyantīnām
Locativetaraṅgayiṣyantyām taraṅgayiṣyantyoḥ taraṅgayiṣyantīṣu

Compound taraṅgayiṣyanti - taraṅgayiṣyantī -

Adverb -taraṅgayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria