Declension table of ?taraṅgaṇīyā

Deva

FeminineSingularDualPlural
Nominativetaraṅgaṇīyā taraṅgaṇīye taraṅgaṇīyāḥ
Vocativetaraṅgaṇīye taraṅgaṇīye taraṅgaṇīyāḥ
Accusativetaraṅgaṇīyām taraṅgaṇīye taraṅgaṇīyāḥ
Instrumentaltaraṅgaṇīyayā taraṅgaṇīyābhyām taraṅgaṇīyābhiḥ
Dativetaraṅgaṇīyāyai taraṅgaṇīyābhyām taraṅgaṇīyābhyaḥ
Ablativetaraṅgaṇīyāyāḥ taraṅgaṇīyābhyām taraṅgaṇīyābhyaḥ
Genitivetaraṅgaṇīyāyāḥ taraṅgaṇīyayoḥ taraṅgaṇīyānām
Locativetaraṅgaṇīyāyām taraṅgaṇīyayoḥ taraṅgaṇīyāsu

Adverb -taraṅgaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria