Declension table of ?taraṅgayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaraṅgayiṣyamāṇam taraṅgayiṣyamāṇe taraṅgayiṣyamāṇāni
Vocativetaraṅgayiṣyamāṇa taraṅgayiṣyamāṇe taraṅgayiṣyamāṇāni
Accusativetaraṅgayiṣyamāṇam taraṅgayiṣyamāṇe taraṅgayiṣyamāṇāni
Instrumentaltaraṅgayiṣyamāṇena taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇaiḥ
Dativetaraṅgayiṣyamāṇāya taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇebhyaḥ
Ablativetaraṅgayiṣyamāṇāt taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇebhyaḥ
Genitivetaraṅgayiṣyamāṇasya taraṅgayiṣyamāṇayoḥ taraṅgayiṣyamāṇānām
Locativetaraṅgayiṣyamāṇe taraṅgayiṣyamāṇayoḥ taraṅgayiṣyamāṇeṣu

Compound taraṅgayiṣyamāṇa -

Adverb -taraṅgayiṣyamāṇam -taraṅgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria