Declension table of ?taraṅgayitavya

Deva

MasculineSingularDualPlural
Nominativetaraṅgayitavyaḥ taraṅgayitavyau taraṅgayitavyāḥ
Vocativetaraṅgayitavya taraṅgayitavyau taraṅgayitavyāḥ
Accusativetaraṅgayitavyam taraṅgayitavyau taraṅgayitavyān
Instrumentaltaraṅgayitavyena taraṅgayitavyābhyām taraṅgayitavyaiḥ taraṅgayitavyebhiḥ
Dativetaraṅgayitavyāya taraṅgayitavyābhyām taraṅgayitavyebhyaḥ
Ablativetaraṅgayitavyāt taraṅgayitavyābhyām taraṅgayitavyebhyaḥ
Genitivetaraṅgayitavyasya taraṅgayitavyayoḥ taraṅgayitavyānām
Locativetaraṅgayitavye taraṅgayitavyayoḥ taraṅgayitavyeṣu

Compound taraṅgayitavya -

Adverb -taraṅgayitavyam -taraṅgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria