Conjugation tables of svan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvanāmi svanāvaḥ svanāmaḥ
Secondsvanasi svanathaḥ svanatha
Thirdsvanati svanataḥ svananti


PassiveSingularDualPlural
Firstsvanye svanyāvahe svanyāmahe
Secondsvanyase svanyethe svanyadhve
Thirdsvanyate svanyete svanyante


Imperfect

ActiveSingularDualPlural
Firstasvanam asvanāva asvanāma
Secondasvanaḥ asvanatam asvanata
Thirdasvanat asvanatām asvanan


PassiveSingularDualPlural
Firstasvanye asvanyāvahi asvanyāmahi
Secondasvanyathāḥ asvanyethām asvanyadhvam
Thirdasvanyata asvanyetām asvanyanta


Optative

ActiveSingularDualPlural
Firstsvaneyam svaneva svanema
Secondsvaneḥ svanetam svaneta
Thirdsvanet svanetām svaneyuḥ


PassiveSingularDualPlural
Firstsvanyeya svanyevahi svanyemahi
Secondsvanyethāḥ svanyeyāthām svanyedhvam
Thirdsvanyeta svanyeyātām svanyeran


Imperative

ActiveSingularDualPlural
Firstsvanāni svanāva svanāma
Secondsvana svanatam svanata
Thirdsvanatu svanatām svanantu


PassiveSingularDualPlural
Firstsvanyai svanyāvahai svanyāmahai
Secondsvanyasva svanyethām svanyadhvam
Thirdsvanyatām svanyetām svanyantām


Future

ActiveSingularDualPlural
Firstsvaniṣyāmi svaniṣyāvaḥ svaniṣyāmaḥ
Secondsvaniṣyasi svaniṣyathaḥ svaniṣyatha
Thirdsvaniṣyati svaniṣyataḥ svaniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsvanitāsmi svanitāsvaḥ svanitāsmaḥ
Secondsvanitāsi svanitāsthaḥ svanitāstha
Thirdsvanitā svanitārau svanitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāna sasvana sasvaniva sasvanima
Secondsasvanitha sasvanathuḥ sasvana
Thirdsasvāna sasvanatuḥ sasvanuḥ


Benedictive

ActiveSingularDualPlural
Firstsvanyāsam svanyāsva svanyāsma
Secondsvanyāḥ svanyāstam svanyāsta
Thirdsvanyāt svanyāstām svanyāsuḥ

Participles

Past Passive Participle
svanita m. n. svanitā f.

Past Active Participle
svanitavat m. n. svanitavatī f.

Present Active Participle
svanat m. n. svanantī f.

Present Passive Participle
svanyamāna m. n. svanyamānā f.

Future Active Participle
svaniṣyat m. n. svaniṣyantī f.

Future Passive Participle
svanitavya m. n. svanitavyā f.

Future Passive Participle
svānya m. n. svānyā f.

Future Passive Participle
svananīya m. n. svananīyā f.

Perfect Active Participle
sasvanvas m. n. sasvanuṣī f.

Indeclinable forms

Infinitive
svanitum

Absolutive
svanitvā

Absolutive
-svanya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsvanayāmi svanayāvaḥ svanayāmaḥ
Secondsvanayasi svanayathaḥ svanayatha
Thirdsvanayati svanayataḥ svanayanti


MiddleSingularDualPlural
Firstsvanaye svanayāvahe svanayāmahe
Secondsvanayase svanayethe svanayadhve
Thirdsvanayate svanayete svanayante


PassiveSingularDualPlural
Firstsvanye svanyāvahe svanyāmahe
Secondsvanyase svanyethe svanyadhve
Thirdsvanyate svanyete svanyante


Imperfect

ActiveSingularDualPlural
Firstasvanayam asvanayāva asvanayāma
Secondasvanayaḥ asvanayatam asvanayata
Thirdasvanayat asvanayatām asvanayan


MiddleSingularDualPlural
Firstasvanaye asvanayāvahi asvanayāmahi
Secondasvanayathāḥ asvanayethām asvanayadhvam
Thirdasvanayata asvanayetām asvanayanta


PassiveSingularDualPlural
Firstasvanye asvanyāvahi asvanyāmahi
Secondasvanyathāḥ asvanyethām asvanyadhvam
Thirdasvanyata asvanyetām asvanyanta


Optative

ActiveSingularDualPlural
Firstsvanayeyam svanayeva svanayema
Secondsvanayeḥ svanayetam svanayeta
Thirdsvanayet svanayetām svanayeyuḥ


MiddleSingularDualPlural
Firstsvanayeya svanayevahi svanayemahi
Secondsvanayethāḥ svanayeyāthām svanayedhvam
Thirdsvanayeta svanayeyātām svanayeran


PassiveSingularDualPlural
Firstsvanyeya svanyevahi svanyemahi
Secondsvanyethāḥ svanyeyāthām svanyedhvam
Thirdsvanyeta svanyeyātām svanyeran


Imperative

ActiveSingularDualPlural
Firstsvanayāni svanayāva svanayāma
Secondsvanaya svanayatam svanayata
Thirdsvanayatu svanayatām svanayantu


MiddleSingularDualPlural
Firstsvanayai svanayāvahai svanayāmahai
Secondsvanayasva svanayethām svanayadhvam
Thirdsvanayatām svanayetām svanayantām


PassiveSingularDualPlural
Firstsvanyai svanyāvahai svanyāmahai
Secondsvanyasva svanyethām svanyadhvam
Thirdsvanyatām svanyetām svanyantām


Future

ActiveSingularDualPlural
Firstsvanayiṣyāmi svanayiṣyāvaḥ svanayiṣyāmaḥ
Secondsvanayiṣyasi svanayiṣyathaḥ svanayiṣyatha
Thirdsvanayiṣyati svanayiṣyataḥ svanayiṣyanti


MiddleSingularDualPlural
Firstsvanayiṣye svanayiṣyāvahe svanayiṣyāmahe
Secondsvanayiṣyase svanayiṣyethe svanayiṣyadhve
Thirdsvanayiṣyate svanayiṣyete svanayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvanayitāsmi svanayitāsvaḥ svanayitāsmaḥ
Secondsvanayitāsi svanayitāsthaḥ svanayitāstha
Thirdsvanayitā svanayitārau svanayitāraḥ

Participles

Past Passive Participle
svanita m. n. svanitā f.

Past Active Participle
svanitavat m. n. svanitavatī f.

Present Active Participle
svanayat m. n. svanayantī f.

Present Middle Participle
svanayamāna m. n. svanayamānā f.

Present Passive Participle
svanyamāna m. n. svanyamānā f.

Future Active Participle
svanayiṣyat m. n. svanayiṣyantī f.

Future Middle Participle
svanayiṣyamāṇa m. n. svanayiṣyamāṇā f.

Future Passive Participle
svanya m. n. svanyā f.

Future Passive Participle
svananīya m. n. svananīyā f.

Future Passive Participle
svanayitavya m. n. svanayitavyā f.

Indeclinable forms

Infinitive
svanayitum

Absolutive
svanayitvā

Absolutive
-svanya

Periphrastic Perfect
svanayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria