Declension table of ?svanayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanayiṣyat | svanayiṣyantī svanayiṣyatī | svanayiṣyanti |
Vocative | svanayiṣyat | svanayiṣyantī svanayiṣyatī | svanayiṣyanti |
Accusative | svanayiṣyat | svanayiṣyantī svanayiṣyatī | svanayiṣyanti |
Instrumental | svanayiṣyatā | svanayiṣyadbhyām | svanayiṣyadbhiḥ |
Dative | svanayiṣyate | svanayiṣyadbhyām | svanayiṣyadbhyaḥ |
Ablative | svanayiṣyataḥ | svanayiṣyadbhyām | svanayiṣyadbhyaḥ |
Genitive | svanayiṣyataḥ | svanayiṣyatoḥ | svanayiṣyatām |
Locative | svanayiṣyati | svanayiṣyatoḥ | svanayiṣyatsu |