Declension table of ?svanitavya

Deva

MasculineSingularDualPlural
Nominativesvanitavyaḥ svanitavyau svanitavyāḥ
Vocativesvanitavya svanitavyau svanitavyāḥ
Accusativesvanitavyam svanitavyau svanitavyān
Instrumentalsvanitavyena svanitavyābhyām svanitavyaiḥ svanitavyebhiḥ
Dativesvanitavyāya svanitavyābhyām svanitavyebhyaḥ
Ablativesvanitavyāt svanitavyābhyām svanitavyebhyaḥ
Genitivesvanitavyasya svanitavyayoḥ svanitavyānām
Locativesvanitavye svanitavyayoḥ svanitavyeṣu

Compound svanitavya -

Adverb -svanitavyam -svanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria