Declension table of ?svanitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanitavatī | svanitavatyau | svanitavatyaḥ |
Vocative | svanitavati | svanitavatyau | svanitavatyaḥ |
Accusative | svanitavatīm | svanitavatyau | svanitavatīḥ |
Instrumental | svanitavatyā | svanitavatībhyām | svanitavatībhiḥ |
Dative | svanitavatyai | svanitavatībhyām | svanitavatībhyaḥ |
Ablative | svanitavatyāḥ | svanitavatībhyām | svanitavatībhyaḥ |
Genitive | svanitavatyāḥ | svanitavatyoḥ | svanitavatīnām |
Locative | svanitavatyām | svanitavatyoḥ | svanitavatīṣu |