Declension table of ?svanitavatī

Deva

FeminineSingularDualPlural
Nominativesvanitavatī svanitavatyau svanitavatyaḥ
Vocativesvanitavati svanitavatyau svanitavatyaḥ
Accusativesvanitavatīm svanitavatyau svanitavatīḥ
Instrumentalsvanitavatyā svanitavatībhyām svanitavatībhiḥ
Dativesvanitavatyai svanitavatībhyām svanitavatībhyaḥ
Ablativesvanitavatyāḥ svanitavatībhyām svanitavatībhyaḥ
Genitivesvanitavatyāḥ svanitavatyoḥ svanitavatīnām
Locativesvanitavatyām svanitavatyoḥ svanitavatīṣu

Compound svanitavati - svanitavatī -

Adverb -svanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria