Declension table of ?svanayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanayiṣyan | svanayiṣyantau | svanayiṣyantaḥ |
Vocative | svanayiṣyan | svanayiṣyantau | svanayiṣyantaḥ |
Accusative | svanayiṣyantam | svanayiṣyantau | svanayiṣyataḥ |
Instrumental | svanayiṣyatā | svanayiṣyadbhyām | svanayiṣyadbhiḥ |
Dative | svanayiṣyate | svanayiṣyadbhyām | svanayiṣyadbhyaḥ |
Ablative | svanayiṣyataḥ | svanayiṣyadbhyām | svanayiṣyadbhyaḥ |
Genitive | svanayiṣyataḥ | svanayiṣyatoḥ | svanayiṣyatām |
Locative | svanayiṣyati | svanayiṣyatoḥ | svanayiṣyatsu |