Declension table of ?svanitavat

Deva

NeuterSingularDualPlural
Nominativesvanitavat svanitavantī svanitavatī svanitavanti
Vocativesvanitavat svanitavantī svanitavatī svanitavanti
Accusativesvanitavat svanitavantī svanitavatī svanitavanti
Instrumentalsvanitavatā svanitavadbhyām svanitavadbhiḥ
Dativesvanitavate svanitavadbhyām svanitavadbhyaḥ
Ablativesvanitavataḥ svanitavadbhyām svanitavadbhyaḥ
Genitivesvanitavataḥ svanitavatoḥ svanitavatām
Locativesvanitavati svanitavatoḥ svanitavatsu

Adverb -svanitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria