Declension table of ?svanitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanitavat | svanitavantī svanitavatī | svanitavanti |
Vocative | svanitavat | svanitavantī svanitavatī | svanitavanti |
Accusative | svanitavat | svanitavantī svanitavatī | svanitavanti |
Instrumental | svanitavatā | svanitavadbhyām | svanitavadbhiḥ |
Dative | svanitavate | svanitavadbhyām | svanitavadbhyaḥ |
Ablative | svanitavataḥ | svanitavadbhyām | svanitavadbhyaḥ |
Genitive | svanitavataḥ | svanitavatoḥ | svanitavatām |
Locative | svanitavati | svanitavatoḥ | svanitavatsu |